Original

स पर्वतं समासाद्य हेमकूटमनामयम् ।अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः ॥ २ ॥

Segmented

स पर्वतम् समासाद्य हेमकूटम् अनामयम् अचिन्त्यान् अद्भुतान् भावान् ददर्श सु बहून् नृपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
हेमकूटम् हेमकूट pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
अचिन्त्यान् अचिन्त्य pos=a,g=m,c=2,n=p
अद्भुतान् अद्भुत pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
नृपः नृप pos=n,g=m,c=1,n=s