Original

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि ।विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ॥ १९ ॥

Segmented

ततो नन्दा-आप्लुत-अङ्गः त्वम् कौशिकीम् अभियास्यसि विश्वामित्रेण यत्र उग्रम् तपस् तप्तम् अनुत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नन्दा नन्दा pos=n,comp=y
आप्लुत आप्लु pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
अभियास्यसि अभिया pos=v,p=2,n=s,l=lrt
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
तपस् तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s