Original

इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते ।कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः ॥ १८ ॥

Segmented

इह आप्लुतानाम् कौन्तेय सद्यः पाप्मा विहन्यते कुरु-श्रेष्ठ अभिषेकम् वै तस्मात् कुरु सहानुजः

Analysis

Word Lemma Parse
इह इह pos=i
आप्लुतानाम् आप्लु pos=va,g=m,c=6,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सद्यः सद्यस् pos=i
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
विहन्यते विहन् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
वै वै pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सहानुजः सहानुज pos=a,g=m,c=1,n=s