Original

कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् ।यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते ॥ १६ ॥

Segmented

कुश-आकारा इव दूर्वा इयम् संस्तीर्णा इव च भूः इयम् यूप-प्रकाराः बहवो वृक्षाः च इमे विशाम् पते

Analysis

Word Lemma Parse
कुश कुश pos=n,comp=y
आकारा आकार pos=n,g=f,c=1,n=s
इव इव pos=i
दूर्वा दूर्वा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
संस्तीर्णा संस्तृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
भूः भू pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यूप यूप pos=n,comp=y
प्रकाराः प्रकार pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s