Original

इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् ।तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ॥ १५ ॥

Segmented

इह देवाः सदा सर्वे यज्ञान् आजह्रुः उत्तमान् तेषाम् एतानि लिङ्गानि दृश्यन्ते अद्य अपि भारत

Analysis

Word Lemma Parse
इह इह pos=i
देवाः देव pos=n,g=m,c=1,n=p
सदा सदा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
अद्य अद्य pos=i
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s