Original

नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः ।आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव ॥ १४ ॥

Segmented

न अतप्त-तपस् शक्यो द्रष्टुम् एष महा-गिरिः आरोढुम् वा अपि कौन्तेय तस्मान् नियमित-वाच् भव

Analysis

Word Lemma Parse
pos=i
अतप्त अतप्त pos=a,comp=y
तपस् तपस् pos=n,g=m,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s
आरोढुम् आरुह् pos=vi
वा वा pos=i
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
नियमित नियम् pos=va,comp=y,f=part
वाच् वाच् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot