Original

तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा ।नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् ॥ १३ ॥

Segmented

तदा प्रभृति कौन्तेय नरा गिरिम् इमम् सदा न अशक्नुवन् अभिद्रष्टुम् कुत एव अधिरोढुम्

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
नरा नर pos=n,g=m,c=1,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सदा सदा pos=i
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
अभिद्रष्टुम् अभिदृश् pos=vi
कुत कुतस् pos=i
एव एव pos=i
अधिरोढुम् अधिरुह् pos=vi