Original

ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः ।दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् ॥ १२ ॥

Segmented

ते दर्शनम् अनिच्छन्तो देवाः शक्र-पुरोगमाः दुर्गम् चक्रुः इमम् देशम् गिरि-प्रत्यूह-रूपकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अनिच्छन्तो अनिच्छत् pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
प्रत्यूह प्रत्यूह pos=n,comp=y
रूपकम् रूपक pos=a,g=m,c=2,n=s