Original

नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः ।अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ॥ ११ ॥

Segmented

नन्दाम् अभिगतान् देवान् पुरा राजन्न् इति श्रुतिः अन्वपद्यन्त सहसा पुरुषा देव-दर्शिनः

Analysis

Word Lemma Parse
नन्दाम् नन्दा pos=n,g=f,c=2,n=s
अभिगतान् अभिगम् pos=va,g=m,c=2,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
पुरा पुरा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p