Original

वैशंपायन उवाच ।ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ ।नन्दामपरनन्दां च नद्यौ पापभयापहे ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः प्रयातः कौन्तेयः क्रमेण भरत-ऋषभ नन्दाम् अपर-नन्दाम् च नद्यौ पाप-भय-अपहे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
क्रमेण क्रमेण pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नन्दाम् नन्दा pos=n,g=f,c=2,n=s
अपर अपर pos=n,comp=y
नन्दाम् नन्दा pos=n,g=f,c=2,n=s
pos=i
नद्यौ नदी pos=n,g=f,c=2,n=d
पाप पाप pos=n,comp=y
भय भय pos=n,comp=y
अपहे अपह pos=a,g=f,c=2,n=d