Original

ततः पपात गगनाद्गङ्गा हिमवतः सुता ।समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ॥ ८ ॥

Segmented

ततः पपात गगनाद् गङ्गा हिमवतः सुता समुद्भ्रम्-महा-आवर्ता मीन-ग्राह-समाकुला

Analysis

Word Lemma Parse
ततः ततस् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
गगनाद् गगन pos=n,g=n,c=5,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
समुद्भ्रम् समुद्भ्रम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आवर्ता आवर्त pos=n,g=f,c=1,n=s
मीन मीन pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुला समाकुल pos=a,g=f,c=1,n=s