Original

तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः ।गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ॥ ७ ॥

Segmented

ताम् प्रच्युताम् ततो दृष्ट्वा देवाः सार्धम् महा-ऋषिभिः गन्धर्व-उरग-रक्षांसि समाजग्मुः दिदृक्षया

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रच्युताम् प्रच्यु pos=va,g=f,c=2,n=s,f=part
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s