Original

ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ।ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥ ६ ॥

Segmented

ततः पुण्य-जला रम्या राज्ञा समनुचिन्तिता ईशानम् च स्थितम् दृष्ट्वा गगनात् सहसा च्युता

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्य पुण्य pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
समनुचिन्तिता समनुचिन्तय् pos=va,g=f,c=1,n=s,f=part
ईशानम् ईशान pos=n,g=m,c=2,n=s
pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गगनात् गगन pos=n,g=n,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part