Original

एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् ।प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ॥ ५ ॥

Segmented

एतत् श्रुत्वा वचो राजा शर्वेण समुदाहृतम् प्रयतः प्रणतो भूत्वा गङ्गाम् समनुचिन्तयत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शर्वेण शर्व pos=n,g=m,c=3,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=2,n=s,f=part
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समनुचिन्तयत् समनुचिन्तय् pos=v,p=3,n=s,l=lan