Original

ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह ।प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ।पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ॥ ४ ॥

Segmented

ततः स्थित्वा नर-श्रेष्ठम् भगीरथम् उवाच ह प्रयाचस्व महा-बाहो शैलराज-सुताम् नदीम् पतमानाम् सरित्-श्रेष्ठाम् धारयिष्ये त्रिविष्टपात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थित्वा स्था pos=vi
नर नर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भगीरथम् भगीरथ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
प्रयाचस्व प्रयाच् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शैलराज शैलराज pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
पतमानाम् पत् pos=va,g=f,c=2,n=s,f=part
सरित् सरित् pos=n,comp=y
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
धारयिष्ये धारय् pos=v,p=1,n=s,l=lrt
त्रिविष्टपात् त्रिविष्टप pos=n,g=n,c=5,n=s