Original

धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् ।दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ॥ २ ॥

Segmented

धारयिष्ये महा-बाहो गगनात् प्रच्युताम् शिवाम् दिव्याम् देव-नदीम् पुण्याम् त्वद्-कृते नृप-सत्तम

Analysis

Word Lemma Parse
धारयिष्ये धारय् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गगनात् गगन pos=n,g=n,c=5,n=s
प्रच्युताम् प्रच्यु pos=va,g=f,c=2,n=s,f=part
शिवाम् शिवा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s