Original

समुद्रश्च यथा पीतः कारणार्थे महात्मना ।वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ।अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥ १९ ॥

Segmented

समुद्रः च यथा पीतः कारण-अर्थे महात्मना वातापिः च यथा नीतः क्षयम् स ब्रह्म-हा प्रभो अगस्त्येन महा-राज यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
पीतः पा pos=va,g=m,c=1,n=s,f=part
कारण कारण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वातापिः वातापि pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
नीतः नी pos=va,g=m,c=1,n=s,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat