Original

एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा ।पूरणार्थं समुद्रस्य पृथिवीमवतारिता ॥ १८ ॥

Segmented

एतत् ते सर्वम् आख्यातम् गङ्गा त्रिपथगा यथा पूरण-अर्थम् समुद्रस्य पृथिवीम् अवतारिता

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
त्रिपथगा त्रिपथगा pos=n,g=f,c=1,n=s
यथा यथा pos=i
पूरण पूरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अवतारिता अवतारय् pos=va,g=f,c=1,n=s,f=part