Original

दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् ।पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ॥ १७ ॥

Segmented

दुहितृ-त्वे च नृपतिः गङ्गाम् समनुकल्पयत् पितॄणाम् च उदकम् तत्र ददौ पूर्ण-मनोरथः

Analysis

Word Lemma Parse
दुहितृ दुहितृ pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समनुकल्पयत् समनुकल्पय् pos=v,p=3,n=s,l=lan
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
ददौ दा pos=v,p=3,n=s,l=lit
पूर्ण पृ pos=va,comp=y,f=part
मनोरथः मनोरथ pos=n,g=m,c=1,n=s