Original

समुद्रं च समासाद्य गङ्गया सहितो नृपः ।पूरयामास वेगेन समुद्रं वरुणालयम् ॥ १६ ॥

Segmented

समुद्रम् च समासाद्य गङ्गया सहितो नृपः पूरयामास वेगेन समुद्रम् वरुणालयम्

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s