Original

गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः ।कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥ १५ ॥

Segmented

गङ्गाया धारणम् कृत्वा हरो लोक-नमस्कृतः कैलासम् पर्वत-श्रेष्ठम् जगाम त्रिदशैः सह

Analysis

Word Lemma Parse
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
धारणम् धारण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
हरो हर pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
कैलासम् कैलास pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
सह सह pos=i