Original

एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता ।पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥ १२ ॥

Segmented

एवम् प्रकारान् सु बहून् कुर्वन्ती गगनात् च्युता पृथिवी-तलम् आसाद्य भगीरथम् अथ अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रकारान् प्रकार pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
कुर्वन्ती कृ pos=va,g=f,c=1,n=s,f=part
गगनात् गगन pos=n,g=n,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भगीरथम् भगीरथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan