Original

सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा ।फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥ १० ॥

Segmented

सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा फेन-पुञ्ज-आकुल-जला हंसानाम् इव पङ्क्तयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विसर्पन्ती विसृप् pos=va,g=f,c=1,n=s,f=part
त्रिधा त्रिधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समुद्रगा समुद्रगा pos=n,g=f,c=1,n=s
फेन फेन pos=n,comp=y
पुञ्ज पुञ्ज pos=n,comp=y
आकुल आकुल pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
हंसानाम् हंस pos=n,g=m,c=6,n=p
इव इव pos=i
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p