Original

लोमश उवाच ।भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् ।एवमस्त्विति राजानं भगवान्प्रत्यभाषत ॥ १ ॥

Segmented

लोमश उवाच भगीरथ-वचः श्रुत्वा प्रिय-अर्थम् च दिवौकसाम् एवम् अस्तु इति राजानम् भगवान् प्रत्यभाषत

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगीरथ भगीरथ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan