Original

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ ७ ॥

Segmented

शकुनैः च विचित्र-अङ्गैः कूजद्भिः विविधा गिरः भृङ्गराजैस् तथा हंसैः दात्यूहैः जलकुक्कुटैः

Analysis

Word Lemma Parse
शकुनैः शकुन pos=n,g=m,c=3,n=p
pos=i
विचित्र विचित्र pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
कूजद्भिः कूज् pos=va,g=m,c=3,n=p,f=part
विविधा विविध pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
भृङ्गराजैस् भृङ्गराज pos=n,g=m,c=3,n=p
तथा तथा pos=i
हंसैः हंस pos=n,g=m,c=3,n=p
दात्यूहैः दात्यूह pos=n,g=m,c=3,n=p
जलकुक्कुटैः जलकुक्कुट pos=n,g=m,c=3,n=p