Original

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् ।गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥ ६ ॥

Segmented

नदी-कुञ्ज-नितम्बैः च सोदकैः उपशोभितम् गुहा-कन्दर-संलीनैः सिंह-व्याघ्रैः निषेवितम्

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
कुञ्ज कुञ्ज pos=n,comp=y
नितम्बैः नितम्ब pos=n,g=m,c=3,n=p
pos=i
सोदकैः सोदक pos=a,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
गुहा गुहा pos=n,comp=y
कन्दर कन्दर pos=n,comp=y
संलीनैः संली pos=va,g=m,c=3,n=p,f=part
सिंह सिंह pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part