Original

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् ।पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥ ५ ॥

Segmented

शृङ्गैः बहुविध-आकारैः धातुमद्भिः अलंकृतम् पवन-आलम्बिन् मेघैः परिष्वक्तम् समन्ततः

Analysis

Word Lemma Parse
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
बहुविध बहुविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
धातुमद्भिः धातुमत् pos=a,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
पवन पवन pos=n,comp=y
आलम्बिन् आलम्बिन् pos=a,g=m,c=3,n=p
मेघैः मेघ pos=n,g=m,c=3,n=p
परिष्वक्तम् परिष्वज् pos=va,g=m,c=2,n=s,f=part
समन्ततः समन्ततः pos=i