Original

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः ।सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥ ४ ॥

Segmented

आरिराधयिषुः गङ्गाम् तपसा दग्ध-किल्बिषः सो ऽपश्यत नर-श्रेष्ठ हिमवन्तम् नग-उत्तमम्

Analysis

Word Lemma Parse
आरिराधयिषुः आरिराधयिषु pos=a,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत पश् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
नग नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s