Original

स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ ३ ॥

Segmented

स राज्यम् सचिवे न्यस्य हृदयेन जगाम हिमवत्-पार्श्वम् तपस् तप्तुम् नर-ईश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
सचिवे सचिव pos=n,g=m,c=7,n=s
न्यस्य न्यस् pos=vi
हृदयेन हृदय pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
नर नर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s