Original

ततस्तेन समागम्य कालयोगेन केनचित् ।अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ।स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥ २५ ॥

Segmented

ततस् तेन समागम्य काल-योगेन केनचित् अगृह्णात् च वरम् तस्माद् गङ्गाया धारणम् नृप स्वर्ग-वासम् समुद्दिश्य पितॄणाम् स नर-उत्तमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
काल काल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
pos=i
वरम् वर pos=n,g=m,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
धारणम् धारण pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s