Original

तं तोषय महाबाहो तपसा वरदं हरम् ।स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ।करिष्यति च ते कामं पितॄणां हितकाम्यया ॥ २३ ॥

Segmented

तम् तोषय महा-बाहो तपसा वर-दम् हरम् स तु माम् प्रच्युताम् देवः शिरसा धारयिष्यति करिष्यति च ते कामम् पितॄणाम् हित-काम्या

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तोषय तोषय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
हरम् हर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रच्युताम् प्रच्यु pos=va,g=f,c=2,n=s,f=part
देवः देव pos=n,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt
करिष्यति कृ pos=v,p=3,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s