Original

करिष्यामि महाराज वचस्ते नात्र संशयः ।वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ २१ ॥

Segmented

करिष्यामि महा-राज वचस् ते न अत्र संशयः वेगम् तु मम दुर्धार्यम् पतन्त्या गगनात् च्युतम्

Analysis

Word Lemma Parse
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
दुर्धार्यम् दुर्धार्य pos=a,g=m,c=2,n=s
पतन्त्या पत् pos=va,g=f,c=6,n=s,f=part
गगनात् गगन pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part