Original

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ १९ ॥

Segmented

स्वर्गम् नय महाभागे मद्-पितॄन् सगर-आत्मजान् तेषाम् अर्थे ऽभियाचामि त्वाम् अहम् वै महानदि

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
नय नी pos=v,p=2,n=s,l=lot
महाभागे महाभाग pos=a,g=f,c=8,n=s
मद् मद् pos=n,comp=y
पितॄन् पितृ pos=n,g=m,c=2,n=p
सगर सगर pos=n,comp=y
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभियाचामि अभियाच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
महानदि महानदी pos=n,g=f,c=8,n=s