Original

तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ।यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥ १८ ॥

Segmented

तेषाम् एवम् विनष्टानाम् स्वर्गे वासो न विद्यते यावत् तानि शरीराणि त्वम् जलैः न अभिषिञ्चसि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
विनष्टानाम् विनश् pos=va,g=m,c=6,n=p,f=part
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
तानि तद् pos=n,g=n,c=2,n=p
शरीराणि शरीर pos=n,g=n,c=2,n=p
त्वम् त्व pos=n,g=n,c=1,n=s
जलैः जल pos=n,g=n,c=3,n=p
pos=i
अभिषिञ्चसि अभिषिच् pos=v,p=2,n=s,l=lat