Original

लोमश उवाच ।एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा ।पितामहा मे वरदे कपिलेन महानदि ।अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥ १६ ॥

Segmented

लोमश उवाच एवम् उक्तः प्रत्युवाच राजा हैमवतीम् तदा पितामहा मे वर-दे कपिलेन महानदि अन्वेषमाणास् तुरगम् नीता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
हैमवतीम् हैमवती pos=n,g=f,c=2,n=s
तदा तदा pos=i
पितामहा पितामह pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
दे pos=a,g=f,c=8,n=s
कपिलेन कपिल pos=n,g=m,c=3,n=s
महानदि महानदी pos=n,g=f,c=8,n=s
अन्वेषमाणास् अन्विष् pos=va,g=m,c=1,n=p,f=part
तुरगम् तुरग pos=n,g=m,c=2,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s