Original

गङ्गोवाच ।किमिच्छसि महाराज मत्तः किं च ददानि ते ।तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ १५ ॥

Segmented

गङ्गा उवाच किम् इच्छसि महा-राज मत्तः किम् च ददानि ते तद् ब्रवीहि नर-श्रेष्ठ करिष्यामि वचस् तव

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
वचस् वचस् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s