Original

संवत्सरसहस्रे तु गते दिव्ये महानदी ।दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ १४ ॥

Segmented

संवत्सर-सहस्रे तु गते दिव्ये महानदी दर्शयामास तम् गङ्गा तदा मूर्तिमती स्वयम्

Analysis

Word Lemma Parse
संवत्सर संवत्सर pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
दिव्ये दिव्य pos=a,g=n,c=7,n=s
महानदी महानदी pos=n,g=f,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
तदा तदा pos=i
मूर्तिमती मूर्तिमत् pos=a,g=f,c=1,n=s
स्वयम् स्वयम् pos=i