Original

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः ।फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥ १३ ॥

Segmented

स तु तत्र नर-श्रेष्ठः तपो घोरम् समाश्रितः फल-मूल-अम्बु-भक्षः ऽभूत् सहस्रम् परिवत्सरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p