Original

विद्याधरानुचरितं नानारत्नसमाकुलम् ।विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् ॥ ११ ॥

Segmented

विद्याधर-अनुचरितम् नाना रत्न-समाकुलम् विष-उल्बणैः भुजंगैः च दीप्त-जिह्वा निषेवितम्

Analysis

Word Lemma Parse
विद्याधर विद्याधर pos=n,comp=y
अनुचरितम् अनुचर् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
विष विष pos=n,comp=y
उल्बणैः उल्बण pos=a,g=m,c=3,n=p
भुजंगैः भुजंग pos=n,g=m,c=3,n=p
pos=i
दीप्त दीप् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,g=m,c=3,n=p
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part