Original

किंनरैरप्सरोभिश्च निषेवितशिलातलम् ।दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥ १० ॥

Segmented

किंनरैः अप्सरोभिः च निषेव्-शिला-तलम् दिशागज-विषाण-अग्रैः समन्ताद् घृष्ट-पादपम्

Analysis

Word Lemma Parse
किंनरैः किंनर pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
निषेव् निषेव् pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
दिशागज दिशागज pos=n,comp=y
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
समन्ताद् समन्तात् pos=i
घृष्ट घृष् pos=va,comp=y,f=part
पादपम् पादप pos=n,g=m,c=2,n=s