Original

लोमश उवाच ।स तु राजा महेष्वासश्चक्रवर्ती महारथः ।बभूव सर्वलोकस्य मनोनयननन्दनः ॥ १ ॥

Segmented

लोमश उवाच स तु राजा महा-इष्वासः चक्रवर्ती महा-रथः बभूव सर्व-लोकस्य मनः-नयन-नन्दनः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
नयन नयन pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s