Original

ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः ।चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ ९ ॥

Segmented

ते वध्यमानास् त्रिदशैः दानवा भीम-निस्वनाः चक्रुः सु तुमुलम् युद्धम् मुहूर्तम् इव भारत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
दानवा दानव pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
भारत भारत pos=a,g=m,c=8,n=s