Original

दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः ।प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्त्वाः ॥ ७ ॥

Segmented

दृष्ट्वा कृतम् निःसलिलम् महा-अर्णवम् सुराः समस्ताः परम-प्रहृष्टाः प्रगृह्य दिव्यानि वर-आयुधानि तान् दानवान् जघ्नुः अदीन-सत्त्वाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
निःसलिलम् निःसलिल pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
परम परम pos=a,comp=y
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
प्रगृह्य प्रग्रह् pos=vi
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
वर वर pos=a,comp=y
आयुधानि आयुध pos=n,g=n,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p