Original

त्वं नस्त्राता विधाता च लोकानां लोकभावनः ।त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ ५ ॥

Segmented

त्वम् नस् त्राता विधाता च लोकानाम् लोक-भावनः त्वद्-प्रसादात् समुच्छेदम् न गच्छेत् स अमरम् जगत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
नस् मद् pos=n,g=,c=6,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
समुच्छेदम् समुच्छेद pos=n,g=m,c=2,n=s
pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
अमरम् अमर pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s