Original

पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः ।विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ ४ ॥

Segmented

पीयमानम् समुद्रम् तु दृष्ट्वा देवाः स वासवाः विस्मयम् परमम् जग्मुः स्तुतिभिः च अपि अपूजयन्

Analysis

Word Lemma Parse
पीयमानम् पा pos=va,g=m,c=2,n=s,f=part
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
अपि अपि pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan