Original

एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः ।समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ ३ ॥

Segmented

एतावद् उक्त्वा वचनम् मैत्रावरुणिः अच्युतः समुद्रम् अपिबत् क्रुद्धः सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
मैत्रावरुणिः मैत्रावरुणि pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अपिबत् पा pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part