Original

एष लोकहितार्थं वै पिबामि वरुणालयम् ।भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ २ ॥

Segmented

एष लोक-हित-अर्थम् वै पिबामि वरुणालयम् भवद्भिः यद् अनुष्ठेयम् तत् शीघ्रम् संविधीयताम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
पिबामि पा pos=v,p=1,n=s,l=lat
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
अनुष्ठेयम् अनुष्ठा pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot