Original

परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम् ।प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ १८ ॥

Segmented

परस्परम् अनुज्ञाप्य प्रणम्य मुनि-पुंगवम् प्रजाः सर्वा महा-राज विप्रजग्मुः यथागतम्

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
प्रणम्य प्रणम् pos=vi
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s