Original

एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः ।जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ।पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ १६ ॥

Segmented

एवम् उक्तः प्रत्युवाच भगवान् मुनि-पुंगवः जीर्णम् तत् हि मया तोयम् उपायो ऽन्यः प्रचिन्त्यताम् पूरण-अर्थम् समुद्रस्य भवद्भिः यत्नम् आस्थितैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
जीर्णम् जृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
उपायो उपाय pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रचिन्त्यताम् प्रचिन्तय् pos=v,p=3,n=s,l=lot
पूरण पूरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थितैः आस्था pos=va,g=m,c=3,n=p,f=part