Original

पूरयस्व महाबाहो समुद्रं लोकभावन ।यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ १५ ॥

Segmented

पूरयस्व महा-बाहो समुद्रम् लोक-भावन यत् त्वया सलिलम् पीतम् तद् अस्मिन् पुनः उत्सृज

Analysis

Word Lemma Parse
पूरयस्व पूरय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
भावन भावन pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
उत्सृज उत्सृज् pos=v,p=2,n=s,l=lot